Original

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते ।धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ॥ २६ ॥

Segmented

यत्र ते संशयो राजन् न्यस्त-शस्त्रे गुरौ हते धार्तराष्ट्रान् अवस्थाप्य क एष नदति इति ह

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
अवस्थाप्य अवस्थापय् pos=vi
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
नदति नद् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i