Original

अर्जुन उवाच ।उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः ।धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ॥ २५ ॥

Segmented

अर्जुन उवाच उद्यत्य आत्मानम् उग्राय कर्मणे धैर्यम् आस्थिताः धमन्ति कौरवाः शङ्खान् यस्य वीर्यम् उपाश्रिताः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उद्यत्य उद्यम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उग्राय उग्र pos=a,g=n,c=4,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
धमन्ति धम् pos=v,p=3,n=p,l=lat
कौरवाः कौरव pos=n,g=m,c=1,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part