Original

क एष कौरवान्दीर्णानवस्थाप्य महारथः ।निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥ २४ ॥

Segmented

क एष कौरवान् दीर्णान् अवस्थाप्य महा-रथः निवर्तयति युद्ध-अर्थम् मृधे देवेश्वरो यथा

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
दीर्णान् दृ pos=va,g=m,c=2,n=p,f=part
अवस्थाप्य अवस्थापय् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
निवर्तयति निवर्तय् pos=v,p=3,n=s,l=lat
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
देवेश्वरो देवेश्वर pos=n,g=m,c=1,n=s
यथा यथा pos=i