Original

प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः ।धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥ २३ ॥

Segmented

प्रहृः-लोमकूपाः स्म संविग्न-रथ-कुञ्जराः धनंजय गुरुम् श्रुत्वा तत्र नादम् सु भीषणम्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
लोमकूपाः लोमकूप pos=n,g=m,c=1,n=p
स्म स्म pos=i
संविग्न संविज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
धनंजय धनंजय pos=n,g=m,c=8,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
तत्र तत्र pos=i
नादम् नाद pos=n,g=m,c=2,n=s
सु सु pos=i
भीषणम् भीषण pos=a,g=m,c=2,n=s