Original

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः ।द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥ २२ ॥

Segmented

मन्ये वज्रधरस्य एष निनादो भैरव-स्वनः द्रोणे हते कौरव-अर्थम् व्यक्तम् अभ्येति वासवः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
निनादो निनाद pos=n,g=m,c=1,n=s
भैरव भैरव pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कौरव कौरव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s