Original

य एष तुमुलः शब्दः श्रूयते लोमहर्षणः ।सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ॥ २१ ॥

Segmented

य एष तुमुलः शब्दः श्रूयते लोम-हर्षणः स इन्द्रान् अपि एष लोकान् त्रीन् भञ्ज्याद् इति मतिः मम

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
भञ्ज्याद् भञ्ज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s