Original

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् ।रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ॥ १९ ॥

Segmented

हयानाम् हेषताम् शब्दः कुञ्जराणाम् च बृंहताम् रथ-नेमि-स्वनः च अत्र विमिश्रः श्रूयते महान्

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
हेषताम् हेष् pos=va,g=m,c=6,n=p,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
बृंहताम् बृंह् pos=va,g=m,c=6,n=p,f=part
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
विमिश्रः विमिश्र pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s