Original

पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ।जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ॥ १७ ॥

Segmented

पुत्रान् पितॄन् सखीन् भ्रातॄन् समारोप्य दृढ-क्षतान् जलेन क्लेदयन्ति अन्ये विमुच्य कवचानि अपि

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
समारोप्य समारोपय् pos=vi
दृढ दृढ pos=a,comp=y
क्षतान् क्षन् pos=va,g=m,c=2,n=p,f=part
जलेन जल pos=n,g=n,c=3,n=s
क्लेदयन्ति क्लेदय् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
विमुच्य विमुच् pos=vi
कवचानि कवच pos=n,g=n,c=2,n=p
अपि अपि pos=i