Original

क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् ।नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ॥ १६ ॥

Segmented

क्रोशन्तः तात पुत्र इति पलायन्तो ऽपरे भयात् न अभिजानन्ति च अन्योन्यम् कश्मल-अभिहन्-ओजसः

Analysis

Word Lemma Parse
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
पलायन्तो पलाय् pos=va,g=m,c=1,n=p,f=part
ऽपरे अपर pos=n,g=m,c=1,n=p
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p