Original

विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः ।संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ॥ १५ ॥

Segmented

विशस्त्र-कवचाः च अन्ये वाहनेभ्यः क्षितिम् गताः संछिन्ना नेमिषु गता मृदिताः च हय-द्विपैः

Analysis

Word Lemma Parse
विशस्त्र विशस्त्र pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वाहनेभ्यः वाहन pos=n,g=n,c=5,n=p
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
संछिन्ना संछिद् pos=va,g=m,c=1,n=p,f=part
नेमिषु नेमि pos=n,g=m,c=7,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
मृदिताः मृद् pos=va,g=m,c=1,n=p,f=part
pos=i
हय हय pos=n,comp=y
द्विपैः द्विप pos=n,g=m,c=3,n=p