Original

गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ।शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ॥ १४ ॥

Segmented

गज-स्कन्धेषु संस्यूता नाराचैः चलित-आसनाः शर-आर्तैः विद्रुतैः नागैः हृताः केचिद् दिशो दश

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
स्कन्धेषु स्कन्ध pos=n,g=m,c=7,n=p
संस्यूता संसीव् pos=va,g=m,c=1,n=p,f=part
नाराचैः नाराच pos=n,g=m,c=3,n=p
चलित चल् pos=va,comp=y,f=part
आसनाः आसन pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आर्तैः आर्त pos=a,g=m,c=3,n=p
विद्रुतैः विद्रु pos=va,g=m,c=3,n=p,f=part
नागैः नाग pos=n,g=m,c=3,n=p
हृताः हृ pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p