Original

भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः ।भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ।युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ॥ १३ ॥

Segmented

भग्न-नीडैः आकुल-अश्वेभिः आरुह्य अन्ये विचेतसः भीताः पादैः हयान् केचित् त्वरयन्तः स्वयम् रथैः युग-चक्र-अक्ष-भग्नैः च द्रुताः केचिद् भय-आतुराः

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
नीडैः नीड pos=n,g=m,c=3,n=p
आकुल आकुल pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
आरुह्य आरुह् pos=vi
अन्ये अन्य pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
पादैः पाद pos=n,g=m,c=3,n=p
हयान् हय pos=n,g=m,c=2,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
त्वरयन्तः त्वरय् pos=va,g=m,c=1,n=p,f=part
स्वयम् स्वयम् pos=i
रथैः रथ pos=n,g=m,c=3,n=p
युग युग pos=n,comp=y
चक्र चक्र pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
pos=i
द्रुताः द्रु pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p