Original

केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः ।विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥ १२ ॥

Segmented

केचिद् भ्रान्तै रथैः तूर्णम् निहत-पार्ष्णियन्तृ विपताक-ध्वज-छत्त्रैः पार्थिवाः शीर्ण-कूबरैः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भ्रान्तै भ्रम् pos=va,g=m,c=3,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
निहत निहन् pos=va,comp=y,f=part
पार्ष्णियन्तृ पार्ष्णियन्तृ pos=n,g=m,c=3,n=p
विपताक विपताक pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
छत्त्रैः छत्त्र pos=n,g=m,c=3,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
शीर्ण शृ pos=va,comp=y,f=part
कूबरैः कूबर pos=n,g=m,c=3,n=p