Original

नाशंसन्त जयं युद्धे दीनात्मानो धनंजय ।आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ॥ ११ ॥

Segmented

न आशंसन्त जयम् युद्धे दीन-आत्मानः धनंजय आत्म-त्राणे मतिम् कृत्वा प्राद्रवन् कुरवो यथा

Analysis

Word Lemma Parse
pos=i
आशंसन्त आशंस् pos=v,p=3,n=p,l=lan
जयम् जय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दीन दीन pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
धनंजय धनंजय pos=n,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
त्राणे त्राण pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
कुरवो कुरु pos=n,g=m,c=1,n=p
यथा यथा pos=i