Original

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ १० ॥

Segmented

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे निहते वज्रहस्तेन यथा वृत्रे महा-असुरे

Analysis

Word Lemma Parse
आचार्ये आचार्य pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वज्रहस्तेन वज्रहस्त pos=n,g=m,c=3,n=s
यथा यथा pos=i
वृत्रे वृत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
असुरे असुर pos=n,g=m,c=7,n=s