Original

संजय उवाच ।प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा ।प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ १ ॥

Segmented

संजय उवाच प्रावात् स पृषतः वायुः अनभ्रे स्तनयित्नुमान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रावात् प्रवा pos=v,p=3,n=s,l=lan
pos=i
पृषतः पृषत pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अनभ्रे अनभ्र pos=a,g=m,c=7,n=s
स्तनयित्नुमान् स्तनयित्नुमत् pos=a,g=m,c=1,n=s