Original

महीधरसमो धृत्या तेजसाग्निसमो युवा ।समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ॥ ९ ॥

Segmented

महीधर-समः धृत्या तेजसा अग्नि-समः युवा समुद्र इव गाम्भीर्ये क्रोधे सर्प-विष-उपमः

Analysis

Word Lemma Parse
महीधर महीधर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अग्नि अग्नि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
क्रोधे क्रोध pos=n,g=m,c=7,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s