Original

रामस्यानुमतः शास्त्रे पुरंदरसमो युधि ।कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥ ८ ॥

Segmented

रामस्य अनुमतः शास्त्रे पुरन्दर-समः युधि कार्तवीर्य-समः वीर्ये बृहस्पति-समः मतौ

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
अनुमतः अनुमन् pos=va,g=m,c=1,n=s,f=part
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
पुरन्दर पुरंदर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मतौ मति pos=n,g=f,c=7,n=s