Original

स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय ।शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः ॥ ७ ॥

Segmented

स शिल्पम् प्राप्य तत् सर्वम् स विशेषम् च संजय शूरः शारद्वती-पुत्रः संख्ये द्रोणाद् अनन्तरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शिल्पम् शिल्प pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
विशेषम् विशेष pos=n,g=n,c=2,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शारद्वती शारद्वती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s