Original

तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत ।प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥ ६० ॥

Segmented

तथा उक्त्वा द्रोणपुत्रो ऽपि तदा उपस्पृश्य भारत प्रादुश्चकार तद् दिव्यम् अस्त्रम् नारायणम् तदा

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्त्वा वच् pos=vi
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तदा तदा pos=i
उपस्पृश्य उपस्पृश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नारायणम् नारायण pos=a,g=n,c=2,n=s
तदा तदा pos=i