Original

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् ।तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ ६ ॥

Segmented

आचार्याणाम् भवन्ति एव रहस्यानि महात्मनाम् तानि पुत्राय वा दद्युः शिष्याय अनुगताय वा

Analysis

Word Lemma Parse
आचार्याणाम् आचार्य pos=n,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
एव एव pos=i
रहस्यानि रहस्य pos=n,g=n,c=1,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तानि तद् pos=n,g=n,c=2,n=p
पुत्राय पुत्र pos=n,g=m,c=4,n=s
वा वा pos=i
दद्युः दा pos=v,p=3,n=p,l=vidhilin
शिष्याय शिष्य pos=n,g=m,c=4,n=s
अनुगताय अनुगम् pos=va,g=m,c=4,n=s,f=part
वा वा pos=i