Original

तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् ।समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ॥ ५९ ॥

Segmented

तम् शब्दम् पाण्डवाः श्रुत्वा पर्जन्य-निनद-उपमम् समेत्य रथिनाम् श्रेष्ठाः सहिताः संन्यमन्त्रयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
समेत्य समे pos=vi
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
संन्यमन्त्रयन् संनिमन्त्रय् pos=v,p=3,n=p,l=lan