Original

भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः ।तथा ननाद वसुधा खुरनेमिप्रपीडिता ।स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥ ५८ ॥

Segmented

भेरी च अभ्यहनन् हृष्टा डिण्डिमान् च सहस्रशः तथा ननाद वसुधा खुर-नेमि-प्रपीडिता स शब्दः तुमुलः खम् द्याम् पृथिवीम् च व्यनादयत्

Analysis

Word Lemma Parse
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
अभ्यहनन् अभिहन् pos=v,p=3,n=p,l=lun
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
डिण्डिमान् डिण्डिम pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
तथा तथा pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
प्रपीडिता प्रपीडय् pos=va,g=f,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
व्यनादयत् विनादय् pos=v,p=3,n=s,l=lan