Original

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी ।ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ॥ ५७ ॥

Segmented

तत् श्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी ततः सर्वे महा-शङ्खान् दध्मुः पुरुष-सत्तमाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p