Original

मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः ।पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ॥ ५६ ॥

Segmented

मित्र-ब्रह्म-गुरु-द्वेषी जाल्मकः सु विगर्हितः पाञ्चाल-अपसदः च अद्य न मे जीवन् विमोक्ष्यते

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
गुरु गुरु pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
जाल्मकः जाल्मक pos=a,g=m,c=1,n=s
सु सु pos=i
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part
पाञ्चाल पाञ्चाल pos=n,comp=y
अपसदः अपसद pos=n,g=m,c=1,n=s
pos=i
अद्य अद्य pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यते विमुच् pos=v,p=3,n=s,l=lrt