Original

यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः ।अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ।परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ॥ ५४ ॥

Segmented

यथेष्टम् अश्म-वर्षेण प्रवर्षिष्ये रणे स्थितः अयोमुखैः च विहगैः द्रावयिष्ये महा-रथान् परश्वधान् च विविधान् प्रसक्ष्ये ऽहम् असंशयम्

Analysis

Word Lemma Parse
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
अश्म अश्मन् pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
प्रवर्षिष्ये प्रवृष् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अयोमुखैः अयोमुख pos=n,g=m,c=3,n=p
pos=i
विहगैः विहग pos=n,g=m,c=3,n=p
द्रावयिष्ये द्रावय् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
प्रसक्ष्ये प्रसह् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
असंशयम् असंशयम् pos=i