Original

तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् ।विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥ ५२ ॥

Segmented

तेन अहम् पाण्डवान् च एव पाञ्चालान् मत्स्य-केकयान् विद्रावयिष्यामि रणे शचीपतिः इव असुरान्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
विद्रावयिष्यामि विद्रावय् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p