Original

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः ।त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ।अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि ॥ ५० ॥

Segmented

तत् जग्राह पिता मह्यम् अब्रवीत् च एव स प्रभुः त्वम् वर्षिष्यसि दिव्यानि शस्त्र-वर्षाणि अनेकशस् अनेन अस्त्रेण संग्रामे तेजसा च ज्वलिष्यसि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वर्षिष्यसि वृष् pos=v,p=2,n=s,l=lrt
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
शस्त्र शस्त्र pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
ज्वलिष्यसि ज्वल् pos=v,p=2,n=s,l=lrt