Original

न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो ।अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ॥ ४७ ॥

Segmented

न च एतत् शक्यते ज्ञातुम् को न वध्येद् इति प्रभो अवध्यम् अपि हन्यात् हि तस्मात् न एतत् प्रयोजयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
ज्ञातुम् ज्ञा pos=vi
को pos=n,g=m,c=1,n=s
pos=i
वध्येद् वध् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
अपि अपि pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
तस्मात् तस्मात् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin