Original

न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन ।न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥ ४६ ॥

Segmented

न तु इदम् सहसा ब्रह्मन् प्रयोक्तव्यम् कथंचन न हि एतत् अस्त्रम् अन्यत्र वधात् शत्रोः निवर्तते

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्रयोक्तव्यम् प्रयुज् pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
वधात् वध pos=n,g=m,c=5,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat