Original

अथैनमब्रवीद्राजन्भगवान्देवसत्तमः ।भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥ ४५ ॥

Segmented

अथ एनम् अब्रवीद् राजन् भगवान् देव-सत्तमः भविता त्वद्-समः न अन्यः कश्चिद् युधि नरः क्वचित्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i