Original

तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ ।वव्रे पिता मे परममस्त्रं नारायणं ततः ॥ ४४ ॥

Segmented

तम् स्वयम् प्रतिगृह्य अथ भगवान् स वरम् ददौ वव्रे पिता मे परमम् अस्त्रम् नारायणम् ततः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
अथ अथ pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
वव्रे वृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नारायणम् नारायण pos=a,g=n,c=2,n=s
ततः ततस् pos=i