Original

न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः ।न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥ ४१ ॥

Segmented

न च जानाति बीभत्सुः तत् अस्त्रम् न जनार्दनः न भीमसेनो न यमौ न च राजा युधिष्ठिरः

Analysis

Word Lemma Parse
pos=i
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s