Original

किरन्हि शरजालानि सर्वतो भैरवस्वरम् ।शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥ ४० ॥

Segmented

किरन् हि शर-जालानि सर्वतो भैरव-स्वरम् शत्रून् निपातयिष्यामि महा-वातः इव द्रुमान्

Analysis

Word Lemma Parse
किरन् कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
सर्वतो सर्वतस् pos=i
भैरव भैरव pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
निपातयिष्यामि निपातय् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमान् द्रुम pos=n,g=m,c=2,n=p