Original

येन रामादवाप्येह धनुर्वेदं महात्मना ।प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ॥ ४ ॥

Segmented

येन रामाद् अवाप्य इह धनुर्वेदम् महात्मना प्रोक्तानि अस्त्राणि दिव्यानि पुत्राय गुरु-काङ्क्षिने

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
रामाद् राम pos=n,g=m,c=5,n=s
अवाप्य अवाप् pos=vi
इह इह pos=i
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
पुत्राय पुत्र pos=n,g=m,c=4,n=s
गुरु गुरु pos=n,comp=y
काङ्क्षिने काङ्क्षिन् pos=a,g=m,c=4,n=s