Original

मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः ।अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ।प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥ ३७ ॥

Segmented

अहम् हि ज्वलताम् मध्ये मयूखानाम् इव अंशुमान् प्रयोक्ता देव-सृष्टानाम् अस्त्राणाम् पृतना-गतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
ज्वलताम् ज्वल् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
मयूखानाम् मयूख pos=n,g=m,c=6,n=p
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
प्रयोक्ता प्रयोक्तृ pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
सृष्टानाम् सृज् pos=va,g=n,c=6,n=p,f=part
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
पृतना पृतना pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part