Original

आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः ।पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥ ३४ ॥

Segmented

आर्येण तु न वक्तव्या कदाचित् स्तुतिः आत्मनः पितुः वधम् अमृष्यत् तु वक्ष्यामि अद्य इह पौरुषम्

Analysis

Word Lemma Parse
आर्येण आर्य pos=a,g=m,c=3,n=s
तु तु pos=i
pos=i
वक्तव्या वच् pos=va,g=f,c=1,n=s,f=krtya
कदाचित् कदाचिद् pos=i
स्तुतिः स्तुति pos=n,g=f,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अमृष्यत् अमृष्यत् pos=a,g=m,c=1,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
इह इह pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s