Original

स तथाहं करिष्यामि यथा भरतसत्तम ।परलोकगतस्यापि गमिष्याम्यनृणः पितुः ॥ ३३ ॥

Segmented

स तथा अहम् करिष्यामि यथा भरत-सत्तम पर-लोक-गतस्य अपि गमिष्यामि अनृणः पितुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
अनृणः अनृण pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s