Original

धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् ।यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ॥ ३२ ॥

Segmented

धिङ् मे अस्त्राणि दिव्यानि धिग् बाहू धिक् पराक्रमम् यत् माम् द्रोणः सुतम् प्राप्य केश-ग्रहणम् आप्तवान्

Analysis

Word Lemma Parse
धिङ् धिक् pos=i
मे मद् pos=n,g=,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
धिग् धिक् pos=i
बाहू बाहु pos=n,g=m,c=2,n=d
धिक् धिक् pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
केश केश pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part