Original

पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा ।मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥ ३१ ॥

Segmented

पित्रा तु मम सा अवस्था प्राप्ता निर्बन्धुना यथा मयि शैल-प्रतीकाशे पुत्रे शिष्ये च जीवति

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अवस्था अवस्था pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
निर्बन्धुना निर्बन्धु pos=a,g=m,c=3,n=s
यथा यथा pos=i
मयि मद् pos=n,g=,c=7,n=s
शैल शैल pos=n,comp=y
प्रतीकाशे प्रतीकाश pos=n,g=m,c=7,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
शिष्ये शिष्य pos=n,g=m,c=7,n=s
pos=i
जीवति जीव् pos=va,g=m,c=7,n=s,f=part