Original

कर्मणा येन तेनेह मृदुना दारुणेन वा ।पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥ २९ ॥

Segmented

कर्मणा येन तेन इह मृदुना दारुणेन वा पाञ्चालानाम् वधम् कृत्वा शान्तिम् लब्धास्मि कौरव

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
इह इह pos=i
मृदुना मृदु pos=a,g=n,c=3,n=s
दारुणेन दारुण pos=a,g=n,c=3,n=s
वा वा pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
लब्धास्मि लभ् pos=v,p=1,n=s,l=lrt
कौरव कौरव pos=n,g=m,c=8,n=s