Original

सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे ।धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ॥ २८ ॥

Segmented

सर्व-उपायैः यतिष्यामि पाञ्चालानाम् अहम् वधे धृष्टद्युम्नम् च समरे हन्ता अहम् पाप-कारिणम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
यतिष्यामि यत् pos=v,p=1,n=s,l=lrt
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पाप पाप pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s