Original

यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा ।तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥ २७ ॥

Segmented

यो हि असौ छद्मना आचार्यम् शस्त्रम् संन्यासयत् तदा तस्य अद्य धर्मराजस्य भूमिः पास्यति शोणितम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
छद्मना छद्मन् pos=n,g=n,c=3,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
संन्यासयत् संन्यासय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s