Original

तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् ।अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥ २६ ॥

Segmented

तस्य अनुबन्धम् स द्रष्टा धृष्टद्युम्नः सु दारुणम् अनार्यम् परमम् कृत्वा मिथ्यावादी च पाण्डवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अनुबन्धम् अनुबन्ध pos=n,g=m,c=2,n=s
pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
अनार्यम् अनार्य pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
मिथ्यावादी मिथ्यावादिन् pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s