Original

कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः ।वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ॥ २४ ॥

Segmented

कामात् क्रोधाद् अवज्ञानाद् दर्पाद् बाल्येन वा पुनः वैधर्मिकानि कुर्वन्ति तथा परिभवेन च

Analysis

Word Lemma Parse
कामात् काम pos=n,g=m,c=5,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
अवज्ञानाद् अवज्ञान pos=n,g=n,c=5,n=s
दर्पाद् दर्प pos=n,g=m,c=5,n=s
बाल्येन बाल्य pos=n,g=n,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
वैधर्मिकानि वैधर्मिक pos=a,g=n,c=2,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
तथा तथा pos=i
परिभवेन परिभव pos=n,g=m,c=3,n=s
pos=i