Original

यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् ।पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥ २३ ॥

Segmented

यत् तु धर्म-प्रवृत्तः सन् केश-ग्रहणम् आप्तवान् पश्यताम् सर्व-सैन्यानाम् तत् मे मर्माणि कृन्तति

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
धर्म धर्म pos=n,comp=y
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
केश केश pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
कृन्तति कृत् pos=v,p=3,n=s,l=lat