Original

गतः स वीरलोकाय पिता मम न संशयः ।न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ॥ २२ ॥

Segmented

गतः स वीर-लोकाय पिता मम न संशयः न शोच्यः पुरुष-व्याघ्रः तथा स निधनम् गतः

Analysis

Word Lemma Parse
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part