Original

न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत् ।न स दुःखाय भवति तथा दृष्टो हि स द्विजः ॥ २१ ॥

Segmented

न्याय-वृत्तः वधो यः तु संग्रामे युध्यतो भवेत् न स दुःखाय भवति तथा दृष्टो हि स द्विजः

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
वधो वध pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
दुःखाय दुःख pos=n,g=n,c=4,n=s
भवति भू pos=v,p=3,n=s,l=lat
तथा तथा pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s