Original

मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् ।ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥ २ ॥

Segmented

मानुषम् वारुण-आग्नेयम् ब्राह्मम् अस्त्रम् च वीर्यवान् ऐन्द्रम् नारायणम् च एव यस्मिन् नित्यम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
मानुषम् मानुष pos=a,g=n,c=1,n=s
वारुण वारुण pos=a,comp=y
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
नारायणम् नारायण pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part