Original

पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः ।धर्मध्वजवता पापं कृतं तद्विदितं मम ।अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ॥ १९ ॥

Segmented

पिता मम यथा क्षुद्रैः न्यस्त-शस्त्रः निपातितः धर्म-ध्वजवत् पापम् कृतम् तद् विदितम् मम अनार्यम् सु नृशंसस्य धर्मपुत्रस्य मे श्रुतम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
ध्वजवत् ध्वजवत् pos=a,g=m,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
सु सु pos=i
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part